Getting My bhairav kavach To Work

Wiki Article

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

गणाराट पातु जिह्वायामबिस्टाबीह शक्तिबी: सहा

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् । (



ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

ಟಿಪ್ಪಣಿಯನ್ನು ಬರೆಯಲು ನೀವು ಲಾಗಿನ್ ಆಗಿರಬೇಕು.

೧೦

वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥

ई.डी, सी.बी.आई, सी.आई.डी जैसे यदि बुरे केस हो तो, अवश्य ही अपराजिता स्तोत्र और भैरव कवच का पाठ करें।

ರಕ್ಷಾಹೀನಂತು ಯತ್ ಸ್ಥಾನಂ ವರ್ಜಿತಂ ಕವಚೇನ ಚ

पातु मां बटुकोदेवो भैरवः more info सर्वकर्मसु।।

Report this wiki page